||Sundarakanda ||

|| Sarga 50||( Slokas in English Script )

 

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

sundarakāṁḍa.
atha paṁcāśassargaḥ||

tamudvīkṣya mahābāhuḥ piṁgākṣaṁ purataḥ sthitam|
kōpēna mahatāssviṣṭō rāvaṇō lōkarāvaṇaḥ||1||
śaṁkāhr̥tātmā dadhyau sa kapīṁdraṁ tējasā vr̥tam|

sa|| mahābāhuḥ lōkarāvaṇaḥ saḥ rāvaṇaḥ purataḥ sthitaṁ mahābāhuṁ piṁgākṣaṁ mahatā kōpēna āviṣṭaḥ sa tējasā vr̥taṁ kapīṁdraṁ uddīkṣya saṁkāhr̥tātmā dadhyau||

Mighty armed Ravana who torments the whole world, looking at the tawny eyed one surrounded with brilliance, overpowered with great anger thought over with doubts in his heart.

kim ēṣa bhagavān naṁdī bhavēt sākṣāt ihāgataḥ||2||
yēnaśaptō:'smi kailāsē mayā saṁcālitā purā|
sō:'yaṁ vānaramūrtiḥ syāt kiṁsidbāṇō:'pivā:'suraḥ||3||

sa|| ēṣaḥ purā mayā kailāsē saṁcālitē yēna śaptaḥ asmi bhagavān sākṣāt iha āgataḥ naṁdī bhavēt kiṁ? | saḥ ayaṁ vānaramūrtiḥ mahāsuraḥ bāṇaḥ syāt kiṁsvit ||

'Earlier when the Kailasa was shaken by me by whom I was cursed, could he be that lord Nandi who personally came here? Could he the great Asura Bana in Vanara form?

sa rājā rōṣatāmrākṣaḥ prahastaṁ maṁtrisattamam|
kālayukta mivā cēdaṁ vacō vipula marthavat ||4||

sa|| saḥ rājā rōṣatāmrākṣaḥ maṁtrisattamaṁ prahastaṁ kālayuktaṁ arthavit avipulam idaṁ vacaḥ vacaḥ||

That king with eyes red with anger, asked the best of ministers Prahasta with brief profound and timely words.

durātmā pr̥cchyatāmēṣa kutaḥ kiṁ vā:'sya kāraṇam|
vanabhaṁgē ca kō:'syārthō rākṣasīnāṁ ca tarjanē||5||
matpurī mapradhr̥ṣyāṁ vā:':'gamanē kiṁ prayōjanam|
ayōdhanē vā kiṁ kāryaṁ pr̥cchyatā mēṣa durmatiḥ||6||

sa|| ēṣa durātmā pr̥cchatāṁ kutaḥ atra |kiṁ kāraṇaṁ vanabhaṁgē ca rākṣasīnāṁ tarjanē ca | asya arthaḥ kaḥ|ēṣaḥ durmatiḥ pr̥cchatām apradhr̥ṣyāṁ matpurīṁ āgamanē kiṁ prayōjanam| ayōdhanē vā kiṁ kāryaṁ|

'Ask this wicked one where did he come from. For what reason the grove was destroyed and Rakshasis threatened? What is the meaning of this? Ask this wicked one what is the use of his coming here to my city which is difficult to access? Why did he wage war?'

rāvaṇasya vacaśrutvā prahastō vākyamabravīt |
samāśvasihi bhadraṁ tē na bhīḥ karyā tvayākapē||7||
yadi tāvat tvaṁ iṁdrēṇa prēṣitō rāvaṇālayam|
tat tvamākhyāhi mābhūttē bhayaṁ vānara mōkṣyasē||8||

sa|| rāvaṇasya vacaḥ śrutvā prahastaḥ vākyaṁ abravīt | hē kapē bhadraṁ tē |tvayā bhīḥ na kāryā |samāśvasihi||vānara tvaṁ iṁdrēṇa rāvaṇālayaṁ prēṣitaḥ yadi tāvat tat tvaṁ ākhyāhi | bhayaṁ mābhūt | mōkṣyasē|

Hearing those words of Ravana Prahasta spoke these words." Oh Monkey feel safe. You need not be afraid. Be relaxed. Oh Vanara if you were sent by Indra to this place of Ravana that you tell us. Do not be afraid. You will be released".

yadi vaiśravaṇasya tvaṁ yamasya varuṇasya ca|
cāra rūpa midaṁ kr̥tvā praviṣṭō naḥ purīmimām||9||
viṣṇunā prēṣitōpi vā dūtō vijayakāṁkṣiṇā|

sa|| idaṁ cārarūpam kr̥tvā naḥ imāṁ purīṁ praviṣṭaḥ tvaṁ vaiśravaṇasya yamasya varuṇasya ca vijayakāṁkṣiṇā viṣṇunā dūtaḥ prēṣitaḥ vā api||

" You entered this city in this spies form. Were you sent by Vaisravana or Yama or Varuna. Or Vishnu desirous of victory sent you as a messenger".

na hi tē vānaraṁ tējō rūpamātraṁ tu vānaram||10||
tattvataḥ kathayasvādyatatō vānara mōkṣyasē|
anr̥taṁ vadataścāpi durlabhaṁ tava jīvitam||11||
athavā yannimittaṁ tē pravēśō rāvaṇālayē|

sa||vānaraḥ tē rūpamātraṁ tu | tējaḥ vānaraḥ na hi | adya tattvataḥ kathayasva | tataḥ mōkṣyasē||tava anr̥taṁ vadataḥ jīvitaṁ durlabhaṁ| athavā rāvaṇālayē tē pravēśaḥ yannimittaḥ||

"You are Vanara by form only. By brilliance you are not Vanara. Today tell the truth. Then you will be released. If you tell untruth it will be difficult to live. For what reason did you enter the palace of Ravana".

ēvamuktō hariśrēṣṭhaḥ tadā rakṣōgaṇēśvaram||12||
abravīnnāsmi śakrasya yamasya varuṇasya vā|
dhanadēna na mēśakhyaṁ viṣṇunā nāsmi cōditaḥ||13||
jātirēva mama tvēṣā vānarō:'ha mihāgataḥ|

sa|| ēvaṁ uktaḥ hariśrēṣṭhaḥ tadā rakṣōgaṇēśvaraṁ abravīt | śakrasya yamasya varuṇasya na asmi | mē dhanadēna sakhyaṁ na| viṣṇunā cōditaḥ na | ēṣā mama jātirēva | ahaṁ vānaraḥ iha āgataḥ||

Thus questioned, the best of Vanaras spoke to Ravana." I am not from Sakra or Yama or Varuna. I am not friend of Kubera. I was not sent by Vishnu. I am a Vanara who came here".

darśanē rākṣasēṁdrasya durlabhē tadidaṁ mayā||14||
vanaṁ rākṣasa rājasya darśanārthē vināśitaṁ|
tatastē rākṣasāḥ prāptā balinō yuddhakāṁkṣiṇaḥ||15||
rakṣaṇārthaṁ tu dēhasya pratiyuddhāmayāraṇē|
astrapāśai rnaśakyōshaṁ baddhuṁ dēvāsurairapi||16||
pitāmahā dēva varō mamāpyēṣyō:'bhyupāgataḥ|

sa|| rākṣasēṁdrasya darśanē durlabhē mayā tat idaṁ vanaṁ rākṣasarājasya darśanārthē vināśitaṁ ||tataḥ balinaḥ tē rākṣasāḥ yuddhakāṁkṣiṇaḥ prāptāḥ dēhasya rakṣanārthaṁ tu mayā raṇē pratiyuddhāḥ||ahaṁ dēvāsurairapi astrapāśaiḥ baddhaṁ na śakyaḥ | ēṣaḥ varaḥ pitāmahādēva abhyupāgataḥ||

" It is difficult to get to the presence of the king of Rakshasas. So, I have destroyed the grove to see the king. Then the powerful Rakshasas desirous of war came. To protect my body I fought back. I cannot be captured by Devas or Asuras, by any weapons or ropes. This is a boon I have from the grandsire Brahma".

rājānaṁ draṣṭukāmēna mayāstra manuvartitam||17||
vimuktō hyaha mastrēṇa rākṣasaistvabhipīḍitaḥ|
kēnacidrājakāryēṇa saṁprāptō:'smi tavāntikam||18||

sa|| rājānaṁ draṣṭukāmēna mayā astraṁ anuvartitaṁ | rākṣasaiḥ abhipīḍitaḥ tu ahaṁ astrēṇa vimuktō hi | kēnācit rājakāryēṇa tava antikaṁ saṁprāptaḥ asmi||

"To see the king I have obeyed the Astra. Bound by the Rakshasas I was freed by the Astra. For some work related to the king I have come to your presence".

dūtōhamiti vijñēyō rāghava syāmitau jasaḥ|
śrūyatāṁ cāpi vacanaṁ mama pathya midaṁ prabhō||19||

sa|| ahaṁ amita tējasaḥ rāghavasya dūtaḥ iti vijñēyaḥ |prabhō idaṁ mama pathyaṁ vacanaṁ śrūyatāṁ cāpi||

"Know this that I am the messenger of the highly powerful Raghava. Oh King, please hear these good words from me".

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē paṁcāśassargaḥ ||

Thus ends the Sarga fifty of Sundarakanda in Ramayana the first poem composed in Sanskrit by the first poet sage Valmiki.


||ōm tat sat||